A 411-1 Jyotiṣaratnamālā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 411/1
Title: Jyotiṣaratnamālā
Dimensions: 29.7 x 11.9 cm x 90 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/441
Remarks:
Reel No. A 411-1 Inventory No. 25193
Title Jyotiṣaratnamālā and Jyotiṣamālāvivaraṇa
Author Śrīpati Bhaṭṭa / Mahādeva
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, available fols. 67r–151r
Size 29.5 x 11.7 cm
Folios 90
Lines per Folio 5–8
Foliation figures on the verso, in the upper eft-hand margin under the marginal title ra.mā.ṭī. and in the lower right-hand margin under the word rāmaḥ upagraha. Above the marginal title is written upagraha, Saṃjñāti. …etc and up to devapra. as the marginal title chapterwise.
Scribe Aravinda Śarmā
Date of Copying ŚS 1725 VS 1860 NS 924
Place of Copying Lalitanagara
Place of Deposit NAK
Accession No. 3/441
Manuscript Features
Excerpts
«Beginning of the root text:»
sūrye ’śvibhāt tuhinarociṣI saumyadhiṣṇyāt
sārpāc ca bhūmitanaye tha budhe ca hastāt ||
maitrād gurau bhṛgusute khalu (5) vaiśvadevāt
chāyāsute varuṇabhāt kramaśaḥ syur ete 7 || (fol. 67r4–5)
«Beginning of the commentary:»
-atha yasya vārasya yasmān nakṣatrād ete yogā bhavaṃti tadvasaṃtatilakayāha || || sūrya iti || ravāv aśvinīprabhṛtigaṇanā kāryā yathā ravivāre aśvinīnakṣatre (2) ānandayogo bhavati bharaṇyā kāladaṇḍaḥ | (fol. 67r1–2)
«End of the root text:»
bhrātar adyatanavipranirmitaṃ
śāstram etad iti mā vṛthā tyaja ||
āgamoktam ṛṣibhārṣito ’rthato
nāparaṃ kim api kīrtitaṃ (4) mayā || 13 || (fol. 150v3–4)
«End of the commentary:»
śasvadvākyapramāṇapravarapaṭumater vedavedāṅgavettaḥ(!)
sūnuḥśrīlūnigasyācyutacaraṇanatiḥ śrīmahādevanāmā (5) ||
taprokte ratnamālā ruciravivaraṇe sajjanāṃbhoja bhānau
svarbhānau durjanedoḥ (!) prakaraṇam amarasthāpanaṃ viṃśam etat || 13 || (fol. 150v2, 5)
Colophon
|| iti śrīśrīpatibhaṭṭaviracitāyāṃ jyotiṣaratnamālāyāṃ devapratiṣṭḥāprakaraṇam viṃśan (!) || 20 || || (fol. 150v4)
|| iti śrīmahādevaviracite ratnamālāvi()varaṇe devapratiṣṭhāprakaraṇaṃ viṃśatitamaḥ || || śubhaṃ bhūyāt || graṃtham (!) idaṃ (!) samāptaṃ || || ||
svasti śrīvighnanāśahetavaḥ (!) śrīgaṇāpatigurucaraṇakamalebhyo namaḥ ||
<< After the colophon added in second hand is>>
svasti śrīśāke1725 śrīvikramādityasaṃvat 1860 śrīnaipālasaṃvat 924 mārgaśīrṣa śuklatithau8 vāre3 likhitaṃ śrī aravindaśarmmāḥ (!) ||
śarakaranagacandre aṅkite śākavarṣe
sahasi dhavalapakṣe bhaumavāreṣṭamīṣu
samalikhadaravindo ratnamālāṃ saṭīkāṃ
tithimita15vayavarṣe lālitākhyenagaryā || ||
yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā
yadi śuddham aśuddhaṃ vā lekhako nāsti doṣaka (!) || śubham astu || || (fol. 150v5 –151r3)
Microfilm Details
Reel No. A 411/1
Date of Filming 26-07-1972
Exposures 89
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 21-09-2007
Bibliography