A 411-1 Jyotiṣaratnamālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 411/1
Title: Jyotiṣaratnamālā
Dimensions: 29.7 x 11.9 cm x 90 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/441
Remarks:


Reel No. A 411-1 Inventory No. 25193

Title Jyotiṣaratnamālā and Jyotiṣamālāvivaraṇa

Author Śrīpati Bhaṭṭa / Mahādeva

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available fols. 67r–151r

Size 29.5 x 11.7 cm

Folios 90

Lines per Folio 5–8

Foliation figures on the verso, in the upper eft-hand margin under the marginal title ra.mā.ṭī. and in the lower right-hand margin under the word rāmaḥ upagraha. Above the marginal title is written upagraha, Saṃjñāti. …etc and up to devapra. as the marginal title chapterwise.

Scribe Aravinda Śarmā

Date of Copying ŚS 1725 VS 1860 NS 924

Place of Copying Lalitanagara

Place of Deposit NAK

Accession No. 3/441

Manuscript Features

Excerpts

«Beginning of the root text:»

sūrye ’śvibhāt tuhinarociṣI saumyadhiṣṇyāt

sārpāc ca bhūmitanaye tha budhe ca hastāt ||

maitrād gurau bhṛgusute khalu (5) vaiśvadevāt

chāyāsute varuṇabhāt kramaśaḥ syur ete 7 || (fol. 67r4–5)

«Beginning of the commentary:»

-atha yasya vārasya yasmān nakṣatrād ete yogā bhavaṃti tadvasaṃtatilakayāha || || sūrya iti || ravāv aśvinīprabhṛtigaṇanā kāryā yathā ravivāre aśvinīnakṣatre (2) ānandayogo bhavati bharaṇyā kāladaṇḍaḥ | (fol. 67r1–2)

«End of the root text:»

bhrātar adyatanavipranirmitaṃ

śāstram etad iti mā vṛthā tyaja ||

āgamoktam ṛṣibhārṣito ’rthato

nāparaṃ kim api kīrtitaṃ (4) mayā || 13 || (fol. 150v3–4)

«End of the commentary:»

śasvadvākyapramāṇapravarapaṭumater vedavedāṅgavettaḥ(!)

sūnuḥśrīlūnigasyācyutacaraṇanatiḥ śrīmahādevanāmā (5) ||

taprokte ratnamālā ruciravivaraṇe sajjanāṃbhoja bhānau

svarbhānau durjanedoḥ (!) prakaraṇam amarasthāpanaṃ viṃśam etat || 13 || (fol. 150v2, 5)

Colophon

|| iti śrīśrīpatibhaṭṭaviracitāyāṃ jyotiṣaratnamālāyāṃ devapratiṣṭḥāprakaraṇam viṃśan (!) || 20 || || (fol. 150v4)

|| iti śrīmahādevaviracite ratnamālāvi()varaṇe devapratiṣṭhāprakaraṇaṃ viṃśatitamaḥ || || śubhaṃ bhūyāt || graṃtham (!) idaṃ (!) samāptaṃ || || ||

svasti śrīvighnanāśahetavaḥ (!) śrīgaṇāpatigurucaraṇakamalebhyo namaḥ ||

<< After the colophon added in second hand is>>

svasti śrīśāke1725 śrīvikramādityasaṃvat 1860 śrīnaipālasaṃvat 924 mārgaśīrṣa śuklatithau8 vāre3 likhitaṃ śrī aravindaśarmmāḥ (!) ||

śarakaranagacandre aṅkite śākavarṣe

sahasi dhavalapakṣe bhaumavāreṣṭamīṣu

samalikhadaravindo ratnamālāṃ saṭīkāṃ

tithimita15vayavarṣe lālitākhyenagaryā || ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā

yadi śuddham aśuddhaṃ vā lekhako nāsti doṣaka (!) || śubham astu || || (fol. 150v5 –151r3)

Microfilm Details

Reel No. A 411/1

Date of Filming 26-07-1972

Exposures 89

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 21-09-2007

Bibliography